Bhavaprakashika

Bhavaprakashika

Venkatesha Stotra

 || हरे श्रीनिवास हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ||

*NOTE: Choose desired output script using Aksharamukha (screen top-right).

 

श्री वेंकटेश स्तोत्रं

वेंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः। संकर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च॥१॥

जनार्दनः पद्मनाभो वेंकाटाचलवासनः। सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥

गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः। वराहो वामनश्चैव नारायण अधोक्षजः॥३॥

श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः। श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः॥४॥

रमानथो महीभर्ता भूधरः पुरुषोत्तमः। चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः॥५॥

श्रीनिधिः सर्वभूतानाम् भयकृद्भयनाशनः। श्रीरामो रमभद्रश्च भवबंधैकमोचकः॥६॥

भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः। अच्युतानंतागोविंदो विष्णुर्वेंकटनायकः॥७॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम्। समस्त देवकवचं सर्वदेवशिखामणिः॥८॥

इतीदं कीर्तितम् यस्य विष्णोरमिततेजसः। त्रिकाले यः पठेनित्यं पापं तस्य न विद्यते॥९॥

राजद्वारे पठेद्घोरे संग्रामे रिपुसंकटे। भूतसर्पपिशाचादिभयं नास्ति कदाचन॥१०॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत्। रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात्॥११॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः। ऐश्वर्यं राजसन्मानं भुक्तिमुक्तिPअलप्रदम्॥१२॥

विष्णोर्लोकैकसोपानम् सर्वदुःखैकनाशनम्। सर्वैश्वर्यप्रदं नृणां सर्वमंगलकारकम्॥१३॥

मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम्। स्वामिपुष्करिणीतीरे रमया सह मोदते॥१४॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने। श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः॥१५॥

वॆंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन। वॆंकटेशसमो देवो न भूतो न भविष्यति॥

एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥१६॥

इति श्री ब्रह्माण्ड पुराणॆ ब्रह्मनारदसम्वादॆ वॆन्कटॆशस्तॊत्रम् सम्पूर्णम्

🙏 ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥  🙏